The Three Inspired Verses

Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa,

Athassa kaṅkhā vapayanti sabbā,

Yato pajānāti sahetu-dhammaṁ.

As phenomena grow clear

to the Brāhman, ardent, in jhāna,

his doubts all vanish

when he discerns what has a cause.

Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa,

Athassa kaṅkhā vapayanti sabbā,

Yato khayaṁ paccayānaṁ avedi.

As phenomena grow clear

to the Brāhman, ardent, in jhāna,

his doubts all vanish

when he penetrates the end of conditions.

Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa,

Vidhūpayaṁ tiṭṭhati Māra-senaṁ,

rova obhāsayam-antalikkhanti.

As phenomena grow clear

to the Brāhman, ardent, in jhāna,

he stands, routing Māra’s army,

as the sun,

illumining the sky.